वांछित मन्त्र चुनें

ए॒ष वृषा॒ वृष॑व्रत॒: पव॑मानो अशस्ति॒हा । कर॒द्वसू॑नि दा॒शुषे॑ ॥

अंग्रेज़ी लिप्यंतरण

eṣa vṛṣā vṛṣavrataḥ pavamāno aśastihā | karad vasūni dāśuṣe ||

पद पाठ

ए॒षः । व्र्षा॑ । वृष॑ऽव्रतः॑ । पव॑मानः । अ॒श॒स्ति॒ऽहा । कर॑त् । वसू॑नि । दा॒शुषे॑ ॥ ९.६२.११

ऋग्वेद » मण्डल:9» सूक्त:62» मन्त्र:11 | अष्टक:7» अध्याय:1» वर्ग:26» मन्त्र:1 | मण्डल:9» अनुवाक:3» मन्त्र:11


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (वृषा) कामनाओं की वर्षा करनेवाला (वृषव्रतः) कामनापूर्तिरूप ही व्रत धारण करनेवाला (पवमानः) सर्वपावक (अशस्तिहा) दुराचारियों का नाशक (एषः) यह सेनापति (दाशुषे) भाग देनेवाले के लिये (वसूनि करत्) प्रत्येक प्रकार के धनों की प्राप्ति का प्रयत्न करता है ॥११॥
भावार्थभाषाः - उक्तगुणसम्पन्न सेनापति सब प्रकार के ऐश्वर्य उत्पन्न करके प्रजा में सुख बढ़ाता है ॥११॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (वृषा) कामनावर्षकः (वृषव्रतः) अभीष्टपूर्तिरूपव्रतधारी (पवमानः) सर्वपावकः (अशस्तिहा) दुष्टघातकः (एषः) अयं सेनापतिः (दाशुषे) भागदात्रे (वसूनि करत्) अनेकविधधनप्राप्त्यै प्रयत्नं करोति ॥११॥